close


佛頂尊勝陀羅尼 簡介
Usnisa Vijaya Dharani


《樹林清規.卷上》之「日中行事」列有「三大陀羅尼」為:「大悲心陀羅尼」、「佛頂尊勝陀羅尼」、「消災妙吉祥陀羅尼」。為佛門必誦功課。《瑜伽焰口》載:「東土若無尊勝咒,孤魂何以得解脫」


據《尊勝陀羅尼流布緣起》載,唐代宗大歷十一年(776),詔令天下僧尼每日誦此陀羅尼二十一遍,於每年正月一日具載呈報。詳《大正藏》第十九冊頁349。


有陀羅尼名為如來佛頂尊勝。能淨一切惡道。能淨除一切生死苦。又破一切地獄能回向善道。此佛頂尊勝陀羅尼。若有人聞一經於耳。先世所造一切地獄惡業。悉皆消滅當得清淨之身。隨所生處憶持不忘。從一佛剎至一佛剎。從一天界至一天界。遍歷三十三天。所生之處憶持不忘天帝若人命欲將終。須臾憶念此陀羅尼。還得地壽得身口意淨。身無苦痛。隨其福利隨處安隱。一切如來之所觀視。一切天神恆常侍衛。為人所敬惡障消滅。一切菩薩同心覆護。……若人能須臾讀誦此陀羅尼者。此人所有一切地獄畜生閻羅王界餓鬼之苦。破壞消滅無有遺余。諸佛剎土及諸天宮。一切菩薩所住之門。無有障礙隨意趣入。


佛告帝釋言。此咒名「淨除一切惡道佛頂尊勝陀羅尼」能悆一切罪業等障。能破一切穢惡道苦。天帝此大陀羅尼。八十八殑伽沙俱胝百千諸佛同共宣說。隨喜受持。大日如來智印印之。為破一切眾生穢惡道苦故。為一切地獄畜生閻羅王界眾生得解脫故。臨急苦難墮生死海中眾生得解脫故。短命薄福無救護眾生樂造雜染惡業眾生得饒益故。又此陀羅尼於贍部洲住持力故。能令地獄惡道眾生。種種流轉生死。薄福眾生。不信善惡業失正道眾生等。得解脫義故。


此陀羅尼所在之處。若能書寫流通受持讀誦聽聞供養。能如是者一切惡道皆得清淨。一切地獄苦惱悉皆消滅佛告天帝。若人能書寫此陀羅尼。安高幢上。或安高山或安樓上。乃至安置窣堵波中。天帝若有苾芻苾芻尼優婆塞優婆夷族姓男族姓女。於幢等上或見或與相近。其影映身。或風吹陀羅尼。上幢等上塵落在身上。天帝彼諸眾生所有罪業。應墮惡道地獄畜生閻羅王界鬼界阿修羅身惡道之苦。皆悉不受亦不為罪垢染污。天帝此等眾生。為一切諸佛之所授記。皆得不退轉。於阿耨多羅三藐三菩提。


諸飛鳥畜生含靈之類。聞此陀羅尼一經於耳。盡此一身更不復受。佛言若人遇大惡病。聞此陀羅尼。即得永離一切諸病。亦得消滅應墮惡道。亦得除斷。即得往生寂靜世界。從此身已後更不受胞胎之身。所生之處蓮華化生。一切生處憶恃不忘。常識宿命。……佛言若人先造一切極重惡業。遂即命終乘斯惡業應墮地獄。或墮畜生閻羅王界。或墮餓鬼乃至墮大阿鼻地獄。或牲水中或生禽獸異類之身。取其亡者隨身份骨。以土一把誦此陀羅尼二十一遍。散亡者骨上即得生天。……佛言若人能日日誦此陀羅尼二十一遍。應消一切世間廣大供養。捨身往生極樂世界。若常誦念得大涅盤。復增壽命受勝快樂。捨此身已即得往生種種微妙諸佛剎土。─《大正藏》第十九冊頁351。


佛頂陀羅尼咒。乃是百千萬億俱胝諸佛所說。我今說之此陀羅尼咒者。於諸佛頂最尊最勝。能滅一切業障悉令清淨。能拔地獄畜生閻摩羅趣。能除一切眾生生死苦惱……是罪人等若於此陀羅尼塔邊往來。塔上微塵落其身上者。如上諸罪悉得除滅。或有風過吹其塔等。而復吹人少沾身份。即得生天受勝妙樂。亦隨意樂往生淨土。若有持是陀羅尼者。適欲洗手以水灌掌。其水墮地沾灑蟲蟻。是諸蟲等即得生天。是故若比丘比丘尼優婆塞優婆夷若善男若女。有能齋戒清淨六時。不闕持此陀羅尼咒者。是人三世所有五逆四重十惡根本。一切重罪悉當消滅……佛告天帝若人雖未誦持。但得聞此陀羅尼音一經耳者。即能熏其賴耶為佛種子。譬如小許金剛墮於地上即能穿入。其地雖厚不能留礙。決至本際方乃當住。此咒亦爾一經耳者。即能熏其習性要成正覺……諸漏結使從是永斷。五眼清淨得宿命智。而復當得阿耨多羅三藐三菩提。


佛告天帝若人初亡及亡已久。有人以此陀羅尼咒。咒黃土一把滿二十一遍散其骸上。而是亡者即得往生十方淨土。若亡者魂識已入地獄畜生餓鬼閻羅趣者。咒土沾骨便得解脫。即捨惡趣而得生天……佛告天帝若復有人。就於一切畜生耳中。誦是陀羅尼咒唯一遍者。而是畜生耳根。一聞如是陀羅尼故。盡此一形不復重受禽畜之身。應入地獄即得免離。─《最勝佛頂陀羅尼淨除業障咒經》。《大正藏》第十九冊頁359上。





佛頂尊勝陀羅尼咒輪

佛頂尊勝佛母咒注音(ushNIshavijayAdhAraNI)

01.om namo bhagavatesarvatrailokyaprati-vi-shii-shTAya |
嗡拿摩巴嘎瓦得ㄝ薩兒瓦踹樓歌呀婆拉提-屋依-西-師塔呀

02.buddhAya tenama: |
布達呀得ㄝ拿麻

03.tadyathA |om bhrUM bhrUM bhrUMshiodhayashiodhaya |
大的呀踏嗡布入母布入母布入母休大呀休大呀

04.vishiodhaya vishiodhaya |asamasamanta-avabhAsaspharaNagati |
屋依休大呀屋依休大呀阿薩麻薩忙大-阿瓦巴薩絲帕日阿拿嘎地

05. gaganasvabhAvavishiuddhe |abhishiJtsantumAM |
嘎嘎拿斯瓦巴瓦屋依咻得ㄝ阿比師音江杜忙

06.sarvatathAgatA: |sugatapravatsana
薩兒瓦大踏嘎達宿嘎大婆拉瓦加拿

07.amrita-abhishaikair |mahAmudrAmantrapadai: |
阿彌日大-阿比曬蓋兒馬哈木的日阿忙特日阿帕帶

08. AharaAhara |mamaAyussaMdhAraNi |
阿哈日阿阿哈日阿麻麻阿優絲桑達日尼

09.shiodhayashiodhaya |vishiodhaya vishiodhaya |
休大呀休大呀屋依休大呀屋依休大呀

10.gaganasvabhAvavishiuddhe |ushNIshavijayaparishiuddhe |
嘎嘎拿斯瓦巴瓦屋依咻得ㄝ午詩尼沙屋依架呀帕日以咻得ㄝ

11.sahasra-rashimisaJtsodite | sarvatathAgata-avalokini |
薩哈斯日阿-日阿喜咪桑久滴得ㄝ薩兒瓦大踏嘎大-阿瓦樓哥依尼

12.shaTpAramitAparipUraNi |sarvatathAgatamAte |
沙特帕日阿米達帕日以普日阿尼薩兒瓦大踏嘎大馬得ㄝ

13.dashiabhUmipratishThite |sarvatathAgatahridaya |
大夏布米婆拉提師替得ㄝ薩兒瓦大踏嘎大河日以大呀

14.adhishThAna-adhishThite |mudremudremahAmudre |
阿底師塔那-阿底師替得ㄝ母的瑞母的瑞馬哈母的瑞

15.vajrakAyasaMhatanaparishiuddhe |sarvakarma-AvaraNavishiuddhe |
瓦爪卡呀桑哈大那帕日以咻得ㄝ薩兒瓦嘎兒麻-阿瓦日阿那屋依咻得ㄝ

16. pratinivartayamama Ayur |vishiuddhesarvatathAgata |
婆拉提尼哇兒大呀麻麻阿優兒屋依咻得ㄝ薩兒瓦大踏嘎大

17.samaya-adhishThAna-adhishThite |om muni muni mahAmuni |
薩麻呀-阿底師塔那-阿底師替得ㄝ嗡母尼母尼馬哈母尼

18.vimunivimunimahAvimuni |mati matimahAmati |
屋依母尼屋依母尼馬哈屋依母尼馬地馬地馬哈馬地


19.mamati sumatitathatA | bhUtakoTiparishiuddhe |
馬馬地宿馬地大它達布大夠滴帕日以咻得ㄝ

20.visphuTabuddhishiuddhe |he hejaya jaya |
屋依斯普大布地咻得ㄝ嘿嘿賈呀賈呀

21.vijayavijaya |smarasmara |spharasphara |
屋依賈呀屋依賈呀絲麻日阿絲麻日阿絲帕日阿絲帕日阿

22.sphArayasphAraya |sarvabuddha-adhishThAna-adhishThite |
絲帕日阿呀絲帕日阿呀薩兒哇布達-阿底師塔那-阿底師替得ㄝ

23.shiuddheshiuddhe |buddhe buddhe |
咻得ㄝ咻得ㄝ布得ㄝ布得ㄝ

24.vajre vajre mahAvajre |suvajre vajragarbhe jayagarbhe |
瓦墜瓦墜馬哈瓦墜宿瓦墜瓦爪嘎貝賈呀嘎貝

25.vijayagarbhe |vajrajvAlAgarbhe |
屋依賈呀嘎貝瓦爪幾哇拉嘎貝

26.vajrodbhave |vajrasaMbhave |
瓦幾柔的巴未瓦爪桑母巴未

27.vajrevajriNi |vajraM bhavatu mamashiarIram |
瓦墜瓦知依尼瓦爪母巴瓦杜麻麻下日以讓母

28.sarvasattvAnAJtsa kAyaparishiuddhirbhavatu |me sadAsarvagatiparishiuddhishitsa|
薩兒哇薩特哇囊加卡呀帕日以咻地兒巴瓦杜美薩達薩兒瓦嘎地帕日以咻地西加

29.sarvatathAgatAshitsamAM samAshivAsayantu |
薩兒瓦大踏嘎達西加忙薩麻西瓦薩央杜

30.buddhya buddhya |siddhyasiddhya |
布的呀布的呀司依的呀司依的呀

31.bodhaya bodhaya |vibodhayavibodhaya |
伯大呀伯大呀屋依伯大呀屋依伯大呀
32.motsaya motsaya |vimotsaya vimotsaya |
某加呀某加呀屋依某加呀屋依某加呀

33.shiodhayashiodhaya |vishiodhaya vishiodhaya |
休大呀休大呀屋依休大呀屋依休大呀

34.samantAn motsaya motsaya |samantarashimiparishiuddhe |
薩忙當某加呀某加呀薩忙大日阿喜咪帕日以咻得ㄝ

35.sarvatathAgatahridaya |adhishThAna-adhishThite |
薩兒瓦大踏嘎大河日以大呀阿底師塔那-阿底師替得ㄝ

36. mudremudremahAmudre |mahAmudrAmantrapadai:svAhA |
母的瑞母的瑞馬哈母的瑞馬哈木的日阿忙特日阿帕帶斯瓦哈




佛頂尊勝陀羅尼注義

大興善寺三藏沙門大廣智不空奉 詔譯 


曩謨婆(上)誐嚩帝(歸命世尊)怛[口*賴](二合)路枳也(三世亦三界)缽囉(二合)底尾始瑟吒(二合)野(最殊勝)沒馱(引)也(大覺者)婆誐嚩帝(同前)怛爾也他(引。所謂。亦即說)唵(亦云一切法本不生。亦云三藏。亦云如來無見頂相也)尾戍馱也(淨除)尾戍馱也娑摩娑摩三滿多(上)嚩婆娑(普遍照曜)娑頗(二合)囉拏(舒遍)[(薩-文+(立-一))/木]底誐訶曩(六趣稠林)娑嚩(二合)婆()嚩尾舜()弟(自性清淨)阿毘詵者睹[牟*含](灌頂我)素[(薩-文+(立-一))/木]多(善逝)嚩囉嚩者曩(引。殊勝言教)阿蜜哩(二合)多()毘灑罽(甘露灌頂。亦云不死句灌頂。露者法身解脫)阿(引)訶囉阿訶囉(雲唯願攝受。唯垂授攝受。亦云遍攘脫諸苦惱)阿欲散馱(引)囉抳(任持受命)戍馱也戍馱也(清淨修修)誐誐曩尾戍第(如虛空清淨)鄔瑟膩(二合)沙尾惹也尾舜(入)第(佛頂最清淨)娑訶娑囉(二合)囉濕弭(二合十光明)散祖爾帝(驚覺)薩嚩怛他(引)[(薩-文+(立-一))/木]多地瑟吒(二合引)曩(引)地瑟恥(二合)多(一切如來神力所加持)摩訶母捺哩(二合。印契。若廣釋。身印語印心印。金剛印。如理趣般若說)嚩曰囉(二合)迦也僧訶多(上)曩尾舜第(金剛鉤鎖身清淨)薩嚩(引)嚩囉拏播野訥[(薩-文+(立-一))/木]底跛哩尾舜弟(一切清淨。一切障者。所謂業障報障煩惱障。皆得清淨也)缽羅(二合)底爾靺多也阿欲舜(入)第(壽命增長皆得清淨)三麼耶地瑟恥(二合)帝(誓願加持)麼抳麼抳摩訶麼抳(世寶法寶。所謂福德智慧三種資糧)怛他多步多句致跛哩舜(入)第(真如實際遍滿清淨)尾薩普(六合)吒沒地舜(入)第(顯現智慧清淨)惹也惹也(最勝最勝。真俗二諦)尾惹也尾惹也(昧勝勝悲智二門)娑麼(二合)囉娑麼(二合)囉(念待定慧相)薩嚩沒馱(引)地瑟恥(二合)多舜第(入而佛加持清淨)嚩曰[口*(隸-木+士)](二合菩提心堅固如金剛也)嚩曰囉(二合)[(薩-文+(立-一))/木]陛(證金剛藏)嚩曰覽(二合)婆嚩(願成金剛)睹麼麼(或議或為他念誦稱彼名字)設哩嚂薩嚩薩怛嚩(二合)難(引)者迦也尾舜弟(一切有情身清清)薩嚩[(薩-文+(立-一))/木]底跛哩舜第(一切趣皆清淨)薩嚩怛他[(薩-文+(立-一))/木]多三麼濕嚩(二合)娑地瑟恥(二合)帝(一切如來安慰命得加持)沒[亭*夜](二合)沒[亭*夜](二合)冒馱也(令悟能覺。令悟能覺)舜第(普遍清淨)薩嚩怛他(引)[(薩-文+(立-一))/木]多(引)地瑟(二合馱)曩地瑟恥(二合)多(一切如來神力所加持)摩訶母怛[口*(肄-聿+(企-止+米))](二合大印。所謂大印由入毘盧遮那曼荼羅。受灌頂已後。灌頂師受得本尊瑜伽三麼地。觀智一念淨心。瑜伽相應行者別尊心等同毘盧遮那及諸菩薩。能現入相成道。速證薩婆若智也)


娑嚩訶者涅槃義。所謂四涅槃。一自性清淨涅槃。二有餘依涅槃。三無餘依涅槃。四無住處涅槃。如上所譯。唐梵敵對。顯句標釋




拉丁文字拼音
『NAMO BHAGAVATE, TRAILOKYA, PRATIVISISTAYA, BUDDHAYA BHAGAVATE, TADYATHA, OM, VISUDDHAYA- VISUDDHAYA, ASAMA-SAMA SAMANTA VABHASA, SPHARANA GATI GAHANA, SVABHAVA VISUDDHE, ABHINSINCATU MAM. SUGATA VARA VACANA. AMRTA ABHISEKAI, MAHA MANTRA-PADAI. AHARA-AHARA, AYUH SAM-DHARANI. SODHAYA-SODHAYA, GAGANA VISUDDHE. USNISA, VIJAYA VISUDDHE. SAHASRA-RASMI, SAMCODITE, SARVA TATHAGATA AVALOKANI, SAT-PARAMITA, PARIPURANI, SARVA TATHAGATA MATI DASA-BHUMI, PRATI-STHITE, SARVA TATHAGATA HRDAYA, ADHISTHANA, ADHISTHITA, MAHA-MUDRE. VAJRA KAYA, SAM-HATANA VISUDDHE. SARVA VARANA, APAYA DURGATI, PARI-VISUDDHE, PRATI-NIVATAYA, AYUH SUDDHE. SAMAYA ADHISTHITE. MANI-MANI MAHA MANI. TATHATA BHUTAKOTI PARISUDDHE. VISPHUTA BUDDHI SUDDHE. JAYA-JAYA, VIJAYA- VIJAYA, SMARA-SMARA. SARVA BUDDHA ADHISTHITA SUDDHE. VAJRI VAJRA GARBHE, VAJRAM BHAVATU, MAMA SARIRAM. SARVA SATTVANAM CA KAYA PARI VISUDDHE. SARVA GATI PARISUDDHE. SARVA TATHAGATA SINCA ME, SAMASVASAYANTU. SARVA TATHAGATA SAMASVASA ADHISTHITE, BUDDHYA-BUDDHYA, VIBUDDHYA-VIBUDDHYA, BODHAYA-BODHAYA, VIBODHAYA-VIBODHAYA. SAMANTA PARISUDDHE. SARVA TATHAGATA HRDAYA, ADHISTHANA, ADHISTHITA, MAHA-MUDRE SVAHA.』
(江醫王按:經中原文本為漢字,為方便大家讀誦受持,換上拉丁文字拼音俱足版本)
arrow
arrow
    全站熱搜

    ken111 發表在 痞客邦 留言(1) 人氣()